A 582-2 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 582/2
Title: Siddhāntakaumudī
Dimensions: 29 x 11.5 cm x 91 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks:
Reel No. A 582-2 Inventory No. 64577
Title *Tattvabodhinīṭīkā (sidhāntakaumidī)
Author Jñānendrasarasvatī
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 29 x 11.5 cm
Folios 97
Lines per Folio 10-14
Foliation Numerals in both margins of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-6966
Used for edition no/yes
Manuscript Features
Margin side of the some folios is damaged.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || || śrīpāṇinikātyāyanapataṃjalibhyo namaḥ || ||
graṃthamadhye kṛtaṃ maṃgalaṃ śiṣyaśikṣārtham upanibadhnāti |
śrautreti || hāyanāntayuvādibhyoṇ iti sūtre śrotriyasya yalopaś ceti vārttikāc chrautraṃ śrotriyatvaṃ | ārhantī yogyatā || guṇavacanabrāhmaṇādibhyaḥ karmaṇi ceti sūtre ʼ rhato num cety ukteḥ | tābhyāṃ vittaiḥ | kiṃ ca || guṇaiḥ | guṇavadbhiḥ |
rūpādāhatapraśaṃsayor yab iti sūtre ʼanyebhyo ʼpi dṛśyata ity uktvā guṇyā brāhmaṇā ity asya bhāṣyādāvudāhṛtatvāt | toṣṭūyamāna iti stauter yaṅantāt karmaṇi śānac ||
apiśabdenāpātato viroghaṃ dyatayati(!)<ref name="ftn1">Read: dyotayati</ref>|| vastutas tu na virodhaḥ | stutiprayojakībhūtānā⟨ṃ⟩m anaṃtakalyāṇaguṇānāṃ śrutisiddhatve ʼpi viyadādivad vyavahārikatvāt | tadbhāvasya pāramārthikatvāt | etac cottaramīmāṃsāyāṃ nirūḍham eva | pūrvāddha iti | halaṃteṣu kvin nādivyutpādanaṃ tu prāsaṃgikam iti bhāvaḥ | atheti | ihāpi kṛtsu ṇacaḥ strīyām añ aṇinuṇa stryādiprāsaṃgikaṃ bodhyam
| prādhānyena tu tṛtīyādhyāyasthā evehocyaṃta iti bhāvaḥ | (fol.1v1-7 )
End
etac ca bhāṣyakārāyodāharaṇasūtrapratyākhyānobhyāṃ(!) nirnāyate(!) bhramamūlakam eveti || etena saktūn pibetyādy udāhṛtya yad uktaṃ prācā loḍabhāvapakṣe laḍādi || punaḥ piba⟨ḍi⟩ti punaḥ punaḥ svādatīty
abhyavaharatītyādīti || tad api bhramamūlakam eveti dhvanitaṃ || tathāhi || punaḥ punar ity †adhikāvāpaḥ† pūrvatrāpi tadvivakṣāyāṃ dvitvādyāpatteḥ kiṃ ca || loḍabhāvapakṣaṃ prakramya(ñprabhyavaharatā)tv anuprayogasya hisvātayor vihitasyopanyasanaṃ kathaṃ saṃgacchatāṃ || kathaṃ vopayujyatāṃ || kālakārakasaṃkhyānāṃ laṭaivābhivyaktatvād iti dik || bhrama eveti || †pusaṣāṃśena ca vāṃśe ceti bhāvaḥ evaṃ ca purīmavaskandetyādau tiṅaṃtatvaṃ yathāyathaṃ parasmaipadātmanepadāṃtatvaṃ ca siddhāṃte sthitaṃ || puruṣavacanasaṃjñe tu ca sta eveti sarveṣṭasiddhiḥ || iti lakārārthaprakriyā || (fol.97v3-9 )
Colophon
iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāṃtakaumudīvyākhyāyāṃ prauḍhamanoramāyāṃ samāpti(tāmama phaṃyāt) tiṅaṃtakāṃḍaṃ || ||
śrīgurucaraṇakamalebhyo namaḥ śrīsāmbasadāśivāya namaḥ || śrīrāmaḥ || (fol.97v9-10 )
Microfilm Details
Reel No. A 582/2
Date of Filming 25-05-1973
Exposures 103
Used Copy Kathmandu
Type of Film positive
Remarks The flio 48 is triple and 49,91,95 are filmed double.
Catalogued by BK
Date 10-04-2003
Bibliography
<references/>