A 582-2 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 582/2
Title: Siddhāntakaumudī
Dimensions: 29 x 11.5 cm x 91 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks:


Reel No. A 582-2 Inventory No. 64577

Title *Tattvabodhinīṭīkā (sidhāntakaumidī)

Author Jñānendrasarasvatī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 29 x 11.5 cm

Folios 97

Lines per Folio 10-14

Foliation Numerals in both margins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-6966

Used for edition no/yes

Manuscript Features

Margin side of the some folios is damaged.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || || śrīpāṇinikātyāyanapataṃjalibhyo namaḥ || ||

graṃthamadhye kṛtaṃ maṃgalaṃ śiṣyaśikṣārtham upanibadhnāti |

śrautreti || hāyanāntayuvādibhyoṇ iti sūtre śrotriyasya yalopaś ceti vārttikāc chrautraṃ śrotriyatvaṃ | ārhantī yogyatā || guṇavacanabrāhmaṇādibhyaḥ karmaṇi ceti sūtre ʼ rhato num cety ukteḥ | tābhyāṃ vittaiḥ | kiṃ ca || guṇaiḥ | guṇavadbhiḥ |

rūpādāhatapraśaṃsayor yab iti sūtre ʼanyebhyo ʼpi dṛśyata ity uktvā guṇyā brāhmaṇā ity asya bhāṣyādāvudāhṛtatvāt | toṣṭūyamāna iti stauter yaṅantāt karmaṇi śānac ||

apiśabdenāpātato viroghaṃ dyatayati(!)<ref name="ftn1">Read: dyotayati</ref>|| vastutas tu na virodhaḥ | stutiprayojakībhūtānā⟨ṃ⟩m anaṃtakalyāṇaguṇānāṃ śrutisiddhatve ʼpi viyadādivad vyavahārikatvāt | tadbhāvasya pāramārthikatvāt | etac cottaramīmāṃsāyāṃ nirūḍham eva | pūrvāddha iti | halaṃteṣu kvin nādivyutpādanaṃ tu prāsaṃgikam iti bhāvaḥ | atheti | ihāpi kṛtsu ṇacaḥ strīyām añ aṇinuṇa stryādiprāsaṃgikaṃ bodhyam

| prādhānyena tu tṛtīyādhyāyasthā evehocyaṃta iti bhāvaḥ | (fol.1v1-7 )

End

etac ca bhāṣyakārāyodāharaṇasūtrapratyākhyānobhyāṃ(!) nirnāyate(!) bhramamūlakam eveti || etena saktūn pibetyādy udāhṛtya yad uktaṃ prācā loḍabhāvapakṣe laḍādi || punaḥ piba⟨ḍi⟩ti punaḥ punaḥ svādatīty

abhyavaharatītyādīti || tad api bhramamūlakam eveti dhvanitaṃ || tathāhi || punaḥ punar ity †adhikāvāpaḥ† pūrvatrāpi tadvivakṣāyāṃ dvitvādyāpatteḥ kiṃ ca || loḍabhāvapakṣaṃ prakramya(ñprabhyavaharatā)tv anuprayogasya hisvātayor vihitasyopanyasanaṃ kathaṃ saṃgacchatāṃ || kathaṃ vopayujyatāṃ || kālakārakasaṃkhyānāṃ laṭaivābhivyaktatvād iti dik || bhrama eveti || †pusaṣāṃśena ca vāṃśe ceti bhāvaḥ evaṃ ca purīmavaskandetyādau tiṅaṃtatvaṃ yathāyathaṃ parasmaipadātmanepadāṃtatvaṃ ca siddhāṃte sthitaṃ || puruṣavacanasaṃjñe tu ca sta eveti sarveṣṭasiddhiḥ || iti lakārārthaprakriyā ||  (fol.97v3-9 )

Colophon

iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāṃtakaumudīvyākhyāyāṃ prauḍhamanoramāyāṃ samāpti(tāmama phaṃyāt) tiṅaṃtakāṃḍaṃ || ||

śrīgurucaraṇakamalebhyo namaḥ śrīsāmbasadāśivāya namaḥ || śrīrāmaḥ ||                                                                                            (fol.97v9-10 )

Microfilm Details

Reel No. A 582/2

Date of Filming 25-05-1973

Exposures 103

Used Copy Kathmandu

Type of Film positive

Remarks The flio 48 is triple and 49,91,95 are filmed double.

Catalogued by BK

Date 10-04-2003

Bibliography


<references/>